Declension table of ?aprajñā

Deva

FeminineSingularDualPlural
Nominativeaprajñā aprajñe aprajñāḥ
Vocativeaprajñe aprajñe aprajñāḥ
Accusativeaprajñām aprajñe aprajñāḥ
Instrumentalaprajñayā aprajñābhyām aprajñābhiḥ
Dativeaprajñāyai aprajñābhyām aprajñābhyaḥ
Ablativeaprajñāyāḥ aprajñābhyām aprajñābhyaḥ
Genitiveaprajñāyāḥ aprajñayoḥ aprajñānām
Locativeaprajñāyām aprajñayoḥ aprajñāsu

Adverb -aprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria