Declension table of ?aprajanā

Deva

FeminineSingularDualPlural
Nominativeaprajanā aprajane aprajanāḥ
Vocativeaprajane aprajane aprajanāḥ
Accusativeaprajanām aprajane aprajanāḥ
Instrumentalaprajanayā aprajanābhyām aprajanābhiḥ
Dativeaprajanāyai aprajanābhyām aprajanābhyaḥ
Ablativeaprajanāyāḥ aprajanābhyām aprajanābhyaḥ
Genitiveaprajanāyāḥ aprajanayoḥ aprajanānām
Locativeaprajanāyām aprajanayoḥ aprajanāsu

Adverb -aprajanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria