Declension table of ?aprajajñi_ā

Deva

FeminineSingularDualPlural
Nominativeaprajajñi_ā aprajajñi_e aprajajñi_āḥ
Vocativeaprajajñi_e aprajajñi_e aprajajñi_āḥ
Accusativeaprajajñi_ām aprajajñi_e aprajajñi_āḥ
Instrumentalaprajajñi_ayā aprajajñi_ābhyām aprajajñi_ābhiḥ
Dativeaprajajñi_āyai aprajajñi_ābhyām aprajajñi_ābhyaḥ
Ablativeaprajajñi_āyāḥ aprajajñi_ābhyām aprajajñi_ābhyaḥ
Genitiveaprajajñi_āyāḥ aprajajñi_ayoḥ aprajajñi_ānām
Locativeaprajajñi_āyām aprajajñi_ayoḥ aprajajñi_āsu

Adverb -aprajajñi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria