Declension table of ?aprajāstva

Deva

NeuterSingularDualPlural
Nominativeaprajāstvam aprajāstve aprajāstvāni
Vocativeaprajāstva aprajāstve aprajāstvāni
Accusativeaprajāstvam aprajāstve aprajāstvāni
Instrumentalaprajāstvena aprajāstvābhyām aprajāstvaiḥ
Dativeaprajāstvāya aprajāstvābhyām aprajāstvebhyaḥ
Ablativeaprajāstvāt aprajāstvābhyām aprajāstvebhyaḥ
Genitiveaprajāstvasya aprajāstvayoḥ aprajāstvānām
Locativeaprajāstve aprajāstvayoḥ aprajāstveṣu

Compound aprajāstva -

Adverb -aprajāstvam -aprajāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria