Declension table of ?aprahan

Deva

NeuterSingularDualPlural
Nominativeaprahaḥ aprahṇī aprahaṇī aprahāṇi
Vocativeaprahaḥ aprahṇī aprahaṇī aprahāṇi
Accusativeaprahaḥ aprahṇī aprahaṇī aprahāṇi
Instrumentalaprahṇā aprahobhyām aprahobhiḥ
Dativeaprahṇe aprahobhyām aprahobhyaḥ
Ablativeaprahṇaḥ aprahobhyām aprahobhyaḥ
Genitiveaprahṇaḥ aprahṇoḥ aprahṇām
Locativeaprahṇi aprahaṇi aprahṇoḥ aprahaḥsu

Compound aprahar - aprahas -

Adverb -aprahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria