Declension table of ?apragrāha

Deva

NeuterSingularDualPlural
Nominativeapragrāham apragrāhe apragrāhāṇi
Vocativeapragrāha apragrāhe apragrāhāṇi
Accusativeapragrāham apragrāhe apragrāhāṇi
Instrumentalapragrāheṇa apragrāhābhyām apragrāhaiḥ
Dativeapragrāhāya apragrāhābhyām apragrāhebhyaḥ
Ablativeapragrāhāt apragrāhābhyām apragrāhebhyaḥ
Genitiveapragrāhasya apragrāhayoḥ apragrāhāṇām
Locativeapragrāhe apragrāhayoḥ apragrāheṣu

Compound apragrāha -

Adverb -apragrāham -apragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria