Declension table of ?apradhṛṣya

Deva

NeuterSingularDualPlural
Nominativeapradhṛṣyam apradhṛṣye apradhṛṣyāṇi
Vocativeapradhṛṣya apradhṛṣye apradhṛṣyāṇi
Accusativeapradhṛṣyam apradhṛṣye apradhṛṣyāṇi
Instrumentalapradhṛṣyeṇa apradhṛṣyābhyām apradhṛṣyaiḥ
Dativeapradhṛṣyāya apradhṛṣyābhyām apradhṛṣyebhyaḥ
Ablativeapradhṛṣyāt apradhṛṣyābhyām apradhṛṣyebhyaḥ
Genitiveapradhṛṣyasya apradhṛṣyayoḥ apradhṛṣyāṇām
Locativeapradhṛṣye apradhṛṣyayoḥ apradhṛṣyeṣu

Compound apradhṛṣya -

Adverb -apradhṛṣyam -apradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria