Declension table of ?apradhṛṣya

Deva

MasculineSingularDualPlural
Nominativeapradhṛṣyaḥ apradhṛṣyau apradhṛṣyāḥ
Vocativeapradhṛṣya apradhṛṣyau apradhṛṣyāḥ
Accusativeapradhṛṣyam apradhṛṣyau apradhṛṣyān
Instrumentalapradhṛṣyeṇa apradhṛṣyābhyām apradhṛṣyaiḥ apradhṛṣyebhiḥ
Dativeapradhṛṣyāya apradhṛṣyābhyām apradhṛṣyebhyaḥ
Ablativeapradhṛṣyāt apradhṛṣyābhyām apradhṛṣyebhyaḥ
Genitiveapradhṛṣyasya apradhṛṣyayoḥ apradhṛṣyāṇām
Locativeapradhṛṣye apradhṛṣyayoḥ apradhṛṣyeṣu

Compound apradhṛṣya -

Adverb -apradhṛṣyam -apradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria