Declension table of ?apradagdhā

Deva

FeminineSingularDualPlural
Nominativeapradagdhā apradagdhe apradagdhāḥ
Vocativeapradagdhe apradagdhe apradagdhāḥ
Accusativeapradagdhām apradagdhe apradagdhāḥ
Instrumentalapradagdhayā apradagdhābhyām apradagdhābhiḥ
Dativeapradagdhāyai apradagdhābhyām apradagdhābhyaḥ
Ablativeapradagdhāyāḥ apradagdhābhyām apradagdhābhyaḥ
Genitiveapradagdhāyāḥ apradagdhayoḥ apradagdhānām
Locativeapradagdhāyām apradagdhayoḥ apradagdhāsu

Adverb -apradagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria