Declension table of ?apradānavat

Deva

NeuterSingularDualPlural
Nominativeapradānavat apradānavantī apradānavatī apradānavanti
Vocativeapradānavat apradānavantī apradānavatī apradānavanti
Accusativeapradānavat apradānavantī apradānavatī apradānavanti
Instrumentalapradānavatā apradānavadbhyām apradānavadbhiḥ
Dativeapradānavate apradānavadbhyām apradānavadbhyaḥ
Ablativeapradānavataḥ apradānavadbhyām apradānavadbhyaḥ
Genitiveapradānavataḥ apradānavatoḥ apradānavatām
Locativeapradānavati apradānavatoḥ apradānavatsu

Adverb -apradānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria