Declension table of ?apracchinna

Deva

MasculineSingularDualPlural
Nominativeapracchinnaḥ apracchinnau apracchinnāḥ
Vocativeapracchinna apracchinnau apracchinnāḥ
Accusativeapracchinnam apracchinnau apracchinnān
Instrumentalapracchinnena apracchinnābhyām apracchinnaiḥ apracchinnebhiḥ
Dativeapracchinnāya apracchinnābhyām apracchinnebhyaḥ
Ablativeapracchinnāt apracchinnābhyām apracchinnebhyaḥ
Genitiveapracchinnasya apracchinnayoḥ apracchinnānām
Locativeapracchinne apracchinnayoḥ apracchinneṣu

Compound apracchinna -

Adverb -apracchinnam -apracchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria