Declension table of ?aprabhūtā

Deva

FeminineSingularDualPlural
Nominativeaprabhūtā aprabhūte aprabhūtāḥ
Vocativeaprabhūte aprabhūte aprabhūtāḥ
Accusativeaprabhūtām aprabhūte aprabhūtāḥ
Instrumentalaprabhūtayā aprabhūtābhyām aprabhūtābhiḥ
Dativeaprabhūtāyai aprabhūtābhyām aprabhūtābhyaḥ
Ablativeaprabhūtāyāḥ aprabhūtābhyām aprabhūtābhyaḥ
Genitiveaprabhūtāyāḥ aprabhūtayoḥ aprabhūtānām
Locativeaprabhūtāyām aprabhūtayoḥ aprabhūtāsu

Adverb -aprabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria