Declension table of ?aprabhūta

Deva

NeuterSingularDualPlural
Nominativeaprabhūtam aprabhūte aprabhūtāni
Vocativeaprabhūta aprabhūte aprabhūtāni
Accusativeaprabhūtam aprabhūte aprabhūtāni
Instrumentalaprabhūtena aprabhūtābhyām aprabhūtaiḥ
Dativeaprabhūtāya aprabhūtābhyām aprabhūtebhyaḥ
Ablativeaprabhūtāt aprabhūtābhyām aprabhūtebhyaḥ
Genitiveaprabhūtasya aprabhūtayoḥ aprabhūtānām
Locativeaprabhūte aprabhūtayoḥ aprabhūteṣu

Compound aprabhūta -

Adverb -aprabhūtam -aprabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria