Declension table of ?aprabha

Deva

NeuterSingularDualPlural
Nominativeaprabham aprabhe aprabhāṇi
Vocativeaprabha aprabhe aprabhāṇi
Accusativeaprabham aprabhe aprabhāṇi
Instrumentalaprabheṇa aprabhābhyām aprabhaiḥ
Dativeaprabhāya aprabhābhyām aprabhebhyaḥ
Ablativeaprabhāt aprabhābhyām aprabhebhyaḥ
Genitiveaprabhasya aprabhayoḥ aprabhāṇām
Locativeaprabhe aprabhayoḥ aprabheṣu

Compound aprabha -

Adverb -aprabham -aprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria