Declension table of ?aprāyus

Deva

MasculineSingularDualPlural
Nominativeaprāyuḥ aprāyuṣau aprāyuṣaḥ
Vocativeaprāyuḥ aprāyuṣau aprāyuṣaḥ
Accusativeaprāyuṣam aprāyuṣau aprāyuṣaḥ
Instrumentalaprāyuṣā aprāyurbhyām aprāyurbhiḥ
Dativeaprāyuṣe aprāyurbhyām aprāyurbhyaḥ
Ablativeaprāyuṣaḥ aprāyurbhyām aprāyurbhyaḥ
Genitiveaprāyuṣaḥ aprāyuṣoḥ aprāyuṣām
Locativeaprāyuṣi aprāyuṣoḥ aprāyuḥṣu

Compound aprāyus -

Adverb -aprāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria