Declension table of ?aprāyuṣā

Deva

FeminineSingularDualPlural
Nominativeaprāyuṣā aprāyuṣe aprāyuṣāḥ
Vocativeaprāyuṣe aprāyuṣe aprāyuṣāḥ
Accusativeaprāyuṣām aprāyuṣe aprāyuṣāḥ
Instrumentalaprāyuṣayā aprāyuṣābhyām aprāyuṣābhiḥ
Dativeaprāyuṣāyai aprāyuṣābhyām aprāyuṣābhyaḥ
Ablativeaprāyuṣāyāḥ aprāyuṣābhyām aprāyuṣābhyaḥ
Genitiveaprāyuṣāyāḥ aprāyuṣayoḥ aprāyuṣāṇām
Locativeaprāyuṣāyām aprāyuṣayoḥ aprāyuṣāsu

Adverb -aprāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria