Declension table of ?aprāyu

Deva

MasculineSingularDualPlural
Nominativeaprāyuḥ aprāyū aprāyavaḥ
Vocativeaprāyo aprāyū aprāyavaḥ
Accusativeaprāyum aprāyū aprāyūn
Instrumentalaprāyuṇā aprāyubhyām aprāyubhiḥ
Dativeaprāyave aprāyubhyām aprāyubhyaḥ
Ablativeaprāyoḥ aprāyubhyām aprāyubhyaḥ
Genitiveaprāyoḥ aprāyvoḥ aprāyūṇām
Locativeaprāyau aprāyvoḥ aprāyuṣu

Compound aprāyu -

Adverb -aprāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria