Declension table of ?aprāvṛtā

Deva

FeminineSingularDualPlural
Nominativeaprāvṛtā aprāvṛte aprāvṛtāḥ
Vocativeaprāvṛte aprāvṛte aprāvṛtāḥ
Accusativeaprāvṛtām aprāvṛte aprāvṛtāḥ
Instrumentalaprāvṛtayā aprāvṛtābhyām aprāvṛtābhiḥ
Dativeaprāvṛtāyai aprāvṛtābhyām aprāvṛtābhyaḥ
Ablativeaprāvṛtāyāḥ aprāvṛtābhyām aprāvṛtābhyaḥ
Genitiveaprāvṛtāyāḥ aprāvṛtayoḥ aprāvṛtānām
Locativeaprāvṛtāyām aprāvṛtayoḥ aprāvṛtāsu

Adverb -aprāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria