Declension table of ?aprārthaka

Deva

NeuterSingularDualPlural
Nominativeaprārthakam aprārthake aprārthakāni
Vocativeaprārthaka aprārthake aprārthakāni
Accusativeaprārthakam aprārthake aprārthakāni
Instrumentalaprārthakena aprārthakābhyām aprārthakaiḥ
Dativeaprārthakāya aprārthakābhyām aprārthakebhyaḥ
Ablativeaprārthakāt aprārthakābhyām aprārthakebhyaḥ
Genitiveaprārthakasya aprārthakayoḥ aprārthakānām
Locativeaprārthake aprārthakayoḥ aprārthakeṣu

Compound aprārthaka -

Adverb -aprārthakam -aprārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria