Declension table of ?aprārthaka

Deva

MasculineSingularDualPlural
Nominativeaprārthakaḥ aprārthakau aprārthakāḥ
Vocativeaprārthaka aprārthakau aprārthakāḥ
Accusativeaprārthakam aprārthakau aprārthakān
Instrumentalaprārthakena aprārthakābhyām aprārthakaiḥ aprārthakebhiḥ
Dativeaprārthakāya aprārthakābhyām aprārthakebhyaḥ
Ablativeaprārthakāt aprārthakābhyām aprārthakebhyaḥ
Genitiveaprārthakasya aprārthakayoḥ aprārthakānām
Locativeaprārthake aprārthakayoḥ aprārthakeṣu

Compound aprārthaka -

Adverb -aprārthakam -aprārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria