Declension table of ?aprāptayauvana

Deva

NeuterSingularDualPlural
Nominativeaprāptayauvanam aprāptayauvane aprāptayauvanāni
Vocativeaprāptayauvana aprāptayauvane aprāptayauvanāni
Accusativeaprāptayauvanam aprāptayauvane aprāptayauvanāni
Instrumentalaprāptayauvanena aprāptayauvanābhyām aprāptayauvanaiḥ
Dativeaprāptayauvanāya aprāptayauvanābhyām aprāptayauvanebhyaḥ
Ablativeaprāptayauvanāt aprāptayauvanābhyām aprāptayauvanebhyaḥ
Genitiveaprāptayauvanasya aprāptayauvanayoḥ aprāptayauvanānām
Locativeaprāptayauvane aprāptayauvanayoḥ aprāptayauvaneṣu

Compound aprāptayauvana -

Adverb -aprāptayauvanam -aprāptayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria