Declension table of ?aprāptāvasara

Deva

NeuterSingularDualPlural
Nominativeaprāptāvasaram aprāptāvasare aprāptāvasarāṇi
Vocativeaprāptāvasara aprāptāvasare aprāptāvasarāṇi
Accusativeaprāptāvasaram aprāptāvasare aprāptāvasarāṇi
Instrumentalaprāptāvasareṇa aprāptāvasarābhyām aprāptāvasaraiḥ
Dativeaprāptāvasarāya aprāptāvasarābhyām aprāptāvasarebhyaḥ
Ablativeaprāptāvasarāt aprāptāvasarābhyām aprāptāvasarebhyaḥ
Genitiveaprāptāvasarasya aprāptāvasarayoḥ aprāptāvasarāṇām
Locativeaprāptāvasare aprāptāvasarayoḥ aprāptāvasareṣu

Compound aprāptāvasara -

Adverb -aprāptāvasaram -aprāptāvasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria