Declension table of ?aprākṛta

Deva

NeuterSingularDualPlural
Nominativeaprākṛtam aprākṛte aprākṛtāni
Vocativeaprākṛta aprākṛte aprākṛtāni
Accusativeaprākṛtam aprākṛte aprākṛtāni
Instrumentalaprākṛtena aprākṛtābhyām aprākṛtaiḥ
Dativeaprākṛtāya aprākṛtābhyām aprākṛtebhyaḥ
Ablativeaprākṛtāt aprākṛtābhyām aprākṛtebhyaḥ
Genitiveaprākṛtasya aprākṛtayoḥ aprākṛtānām
Locativeaprākṛte aprākṛtayoḥ aprākṛteṣu

Compound aprākṛta -

Adverb -aprākṛtam -aprākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria