Declension table of ?aprājña

Deva

NeuterSingularDualPlural
Nominativeaprājñam aprājñe aprājñāni
Vocativeaprājña aprājñe aprājñāni
Accusativeaprājñam aprājñe aprājñāni
Instrumentalaprājñena aprājñābhyām aprājñaiḥ
Dativeaprājñāya aprājñābhyām aprājñebhyaḥ
Ablativeaprājñāt aprājñābhyām aprājñebhyaḥ
Genitiveaprājñasya aprājñayoḥ aprājñānām
Locativeaprājñe aprājñayoḥ aprājñeṣu

Compound aprājña -

Adverb -aprājñam -aprājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria