Declension table of ?aprāgrya

Deva

NeuterSingularDualPlural
Nominativeaprāgryam aprāgrye aprāgryāṇi
Vocativeaprāgrya aprāgrye aprāgryāṇi
Accusativeaprāgryam aprāgrye aprāgryāṇi
Instrumentalaprāgryeṇa aprāgryābhyām aprāgryaiḥ
Dativeaprāgryāya aprāgryābhyām aprāgryebhyaḥ
Ablativeaprāgryāt aprāgryābhyām aprāgryebhyaḥ
Genitiveaprāgryasya aprāgryayoḥ aprāgryāṇām
Locativeaprāgrye aprāgryayoḥ aprāgryeṣu

Compound aprāgrya -

Adverb -aprāgryam -aprāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria