Declension table of ?aprāgrya

Deva

MasculineSingularDualPlural
Nominativeaprāgryaḥ aprāgryau aprāgryāḥ
Vocativeaprāgrya aprāgryau aprāgryāḥ
Accusativeaprāgryam aprāgryau aprāgryān
Instrumentalaprāgryeṇa aprāgryābhyām aprāgryaiḥ aprāgryebhiḥ
Dativeaprāgryāya aprāgryābhyām aprāgryebhyaḥ
Ablativeaprāgryāt aprāgryābhyām aprāgryebhyaḥ
Genitiveaprāgryasya aprāgryayoḥ aprāgryāṇām
Locativeaprāgrye aprāgryayoḥ aprāgryeṣu

Compound aprāgrya -

Adverb -aprāgryam -aprāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria