Declension table of ?apraṇihita

Deva

NeuterSingularDualPlural
Nominativeapraṇihitam apraṇihite apraṇihitāni
Vocativeapraṇihita apraṇihite apraṇihitāni
Accusativeapraṇihitam apraṇihite apraṇihitāni
Instrumentalapraṇihitena apraṇihitābhyām apraṇihitaiḥ
Dativeapraṇihitāya apraṇihitābhyām apraṇihitebhyaḥ
Ablativeapraṇihitāt apraṇihitābhyām apraṇihitebhyaḥ
Genitiveapraṇihitasya apraṇihitayoḥ apraṇihitānām
Locativeapraṇihite apraṇihitayoḥ apraṇihiteṣu

Compound apraṇihita -

Adverb -apraṇihitam -apraṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria