Declension table of ?apraṇihita

Deva

MasculineSingularDualPlural
Nominativeapraṇihitaḥ apraṇihitau apraṇihitāḥ
Vocativeapraṇihita apraṇihitau apraṇihitāḥ
Accusativeapraṇihitam apraṇihitau apraṇihitān
Instrumentalapraṇihitena apraṇihitābhyām apraṇihitaiḥ apraṇihitebhiḥ
Dativeapraṇihitāya apraṇihitābhyām apraṇihitebhyaḥ
Ablativeapraṇihitāt apraṇihitābhyām apraṇihitebhyaḥ
Genitiveapraṇihitasya apraṇihitayoḥ apraṇihitānām
Locativeapraṇihite apraṇihitayoḥ apraṇihiteṣu

Compound apraṇihita -

Adverb -apraṇihitam -apraṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria