Declension table of ?appadīkṣita

Deva

MasculineSingularDualPlural
Nominativeappadīkṣitaḥ appadīkṣitau appadīkṣitāḥ
Vocativeappadīkṣita appadīkṣitau appadīkṣitāḥ
Accusativeappadīkṣitam appadīkṣitau appadīkṣitān
Instrumentalappadīkṣitena appadīkṣitābhyām appadīkṣitaiḥ appadīkṣitebhiḥ
Dativeappadīkṣitāya appadīkṣitābhyām appadīkṣitebhyaḥ
Ablativeappadīkṣitāt appadīkṣitābhyām appadīkṣitebhyaḥ
Genitiveappadīkṣitasya appadīkṣitayoḥ appadīkṣitānām
Locativeappadīkṣite appadīkṣitayoḥ appadīkṣiteṣu

Compound appadīkṣita -

Adverb -appadīkṣitam -appadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria