Declension table of ?apitṛdevatya

Deva

MasculineSingularDualPlural
Nominativeapitṛdevatyaḥ apitṛdevatyau apitṛdevatyāḥ
Vocativeapitṛdevatya apitṛdevatyau apitṛdevatyāḥ
Accusativeapitṛdevatyam apitṛdevatyau apitṛdevatyān
Instrumentalapitṛdevatyena apitṛdevatyābhyām apitṛdevatyaiḥ apitṛdevatyebhiḥ
Dativeapitṛdevatyāya apitṛdevatyābhyām apitṛdevatyebhyaḥ
Ablativeapitṛdevatyāt apitṛdevatyābhyām apitṛdevatyebhyaḥ
Genitiveapitṛdevatyasya apitṛdevatyayoḥ apitṛdevatyānām
Locativeapitṛdevatye apitṛdevatyayoḥ apitṛdevatyeṣu

Compound apitṛdevatya -

Adverb -apitṛdevatyam -apitṛdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria