Declension table of ?apinaddhākṣa

Deva

NeuterSingularDualPlural
Nominativeapinaddhākṣam apinaddhākṣe apinaddhākṣāṇi
Vocativeapinaddhākṣa apinaddhākṣe apinaddhākṣāṇi
Accusativeapinaddhākṣam apinaddhākṣe apinaddhākṣāṇi
Instrumentalapinaddhākṣeṇa apinaddhākṣābhyām apinaddhākṣaiḥ
Dativeapinaddhākṣāya apinaddhākṣābhyām apinaddhākṣebhyaḥ
Ablativeapinaddhākṣāt apinaddhākṣābhyām apinaddhākṣebhyaḥ
Genitiveapinaddhākṣasya apinaddhākṣayoḥ apinaddhākṣāṇām
Locativeapinaddhākṣe apinaddhākṣayoḥ apinaddhākṣeṣu

Compound apinaddhākṣa -

Adverb -apinaddhākṣam -apinaddhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria