Declension table of ?apinaddha

Deva

NeuterSingularDualPlural
Nominativeapinaddham apinaddhe apinaddhāni
Vocativeapinaddha apinaddhe apinaddhāni
Accusativeapinaddham apinaddhe apinaddhāni
Instrumentalapinaddhena apinaddhābhyām apinaddhaiḥ
Dativeapinaddhāya apinaddhābhyām apinaddhebhyaḥ
Ablativeapinaddhāt apinaddhābhyām apinaddhebhyaḥ
Genitiveapinaddhasya apinaddhayoḥ apinaddhānām
Locativeapinaddhe apinaddhayoḥ apinaddheṣu

Compound apinaddha -

Adverb -apinaddham -apinaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria