Declension table of ?apīvṛta

Deva

NeuterSingularDualPlural
Nominativeapīvṛtam apīvṛte apīvṛtāni
Vocativeapīvṛta apīvṛte apīvṛtāni
Accusativeapīvṛtam apīvṛte apīvṛtāni
Instrumentalapīvṛtena apīvṛtābhyām apīvṛtaiḥ
Dativeapīvṛtāya apīvṛtābhyām apīvṛtebhyaḥ
Ablativeapīvṛtāt apīvṛtābhyām apīvṛtebhyaḥ
Genitiveapīvṛtasya apīvṛtayoḥ apīvṛtānām
Locativeapīvṛte apīvṛtayoḥ apīvṛteṣu

Compound apīvṛta -

Adverb -apīvṛtam -apīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria