Declension table of ?apīḍana

Deva

NeuterSingularDualPlural
Nominativeapīḍanam apīḍane apīḍanāni
Vocativeapīḍana apīḍane apīḍanāni
Accusativeapīḍanam apīḍane apīḍanāni
Instrumentalapīḍanena apīḍanābhyām apīḍanaiḥ
Dativeapīḍanāya apīḍanābhyām apīḍanebhyaḥ
Ablativeapīḍanāt apīḍanābhyām apīḍanebhyaḥ
Genitiveapīḍanasya apīḍanayoḥ apīḍanānām
Locativeapīḍane apīḍanayoḥ apīḍaneṣu

Compound apīḍana -

Adverb -apīḍanam -apīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria