Declension table of ?apihitā

Deva

FeminineSingularDualPlural
Nominativeapihitā apihite apihitāḥ
Vocativeapihite apihite apihitāḥ
Accusativeapihitām apihite apihitāḥ
Instrumentalapihitayā apihitābhyām apihitābhiḥ
Dativeapihitāyai apihitābhyām apihitābhyaḥ
Ablativeapihitāyāḥ apihitābhyām apihitābhyaḥ
Genitiveapihitāyāḥ apihitayoḥ apihitānām
Locativeapihitāyām apihitayoḥ apihitāsu

Adverb -apihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria