Declension table of ?apigrāhya

Deva

NeuterSingularDualPlural
Nominativeapigrāhyam apigrāhye apigrāhyāṇi
Vocativeapigrāhya apigrāhye apigrāhyāṇi
Accusativeapigrāhyam apigrāhye apigrāhyāṇi
Instrumentalapigrāhyeṇa apigrāhyābhyām apigrāhyaiḥ
Dativeapigrāhyāya apigrāhyābhyām apigrāhyebhyaḥ
Ablativeapigrāhyāt apigrāhyābhyām apigrāhyebhyaḥ
Genitiveapigrāhyasya apigrāhyayoḥ apigrāhyāṇām
Locativeapigrāhye apigrāhyayoḥ apigrāhyeṣu

Compound apigrāhya -

Adverb -apigrāhyam -apigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria