Declension table of ?apidhānavat

Deva

NeuterSingularDualPlural
Nominativeapidhānavat apidhānavantī apidhānavatī apidhānavanti
Vocativeapidhānavat apidhānavantī apidhānavatī apidhānavanti
Accusativeapidhānavat apidhānavantī apidhānavatī apidhānavanti
Instrumentalapidhānavatā apidhānavadbhyām apidhānavadbhiḥ
Dativeapidhānavate apidhānavadbhyām apidhānavadbhyaḥ
Ablativeapidhānavataḥ apidhānavadbhyām apidhānavadbhyaḥ
Genitiveapidhānavataḥ apidhānavatoḥ apidhānavatām
Locativeapidhānavati apidhānavatoḥ apidhānavatsu

Adverb -apidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria