Declension table of ?aphena

Deva

NeuterSingularDualPlural
Nominativeaphenam aphene aphenāni
Vocativeaphena aphene aphenāni
Accusativeaphenam aphene aphenāni
Instrumentalaphenena aphenābhyām aphenaiḥ
Dativeaphenāya aphenābhyām aphenebhyaḥ
Ablativeaphenāt aphenābhyām aphenebhyaḥ
Genitiveaphenasya aphenayoḥ aphenānām
Locativeaphene aphenayoḥ apheneṣu

Compound aphena -

Adverb -aphenam -aphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria