Declension table of ?apeśalā

Deva

FeminineSingularDualPlural
Nominativeapeśalā apeśale apeśalāḥ
Vocativeapeśale apeśale apeśalāḥ
Accusativeapeśalām apeśale apeśalāḥ
Instrumentalapeśalayā apeśalābhyām apeśalābhiḥ
Dativeapeśalāyai apeśalābhyām apeśalābhyaḥ
Ablativeapeśalāyāḥ apeśalābhyām apeśalābhyaḥ
Genitiveapeśalāyāḥ apeśalayoḥ apeśalānām
Locativeapeśalāyām apeśalayoḥ apeśalāsu

Adverb -apeśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria