Declension table of ?apeśala

Deva

MasculineSingularDualPlural
Nominativeapeśalaḥ apeśalau apeśalāḥ
Vocativeapeśala apeśalau apeśalāḥ
Accusativeapeśalam apeśalau apeśalān
Instrumentalapeśalena apeśalābhyām apeśalaiḥ apeśalebhiḥ
Dativeapeśalāya apeśalābhyām apeśalebhyaḥ
Ablativeapeśalāt apeśalābhyām apeśalebhyaḥ
Genitiveapeśalasya apeśalayoḥ apeśalānām
Locativeapeśale apeśalayoḥ apeśaleṣu

Compound apeśala -

Adverb -apeśalam -apeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria