Declension table of ?apetaprāṇa

Deva

MasculineSingularDualPlural
Nominativeapetaprāṇaḥ apetaprāṇau apetaprāṇāḥ
Vocativeapetaprāṇa apetaprāṇau apetaprāṇāḥ
Accusativeapetaprāṇam apetaprāṇau apetaprāṇān
Instrumentalapetaprāṇena apetaprāṇābhyām apetaprāṇaiḥ apetaprāṇebhiḥ
Dativeapetaprāṇāya apetaprāṇābhyām apetaprāṇebhyaḥ
Ablativeapetaprāṇāt apetaprāṇābhyām apetaprāṇebhyaḥ
Genitiveapetaprāṇasya apetaprāṇayoḥ apetaprāṇānām
Locativeapetaprāṇe apetaprāṇayoḥ apetaprāṇeṣu

Compound apetaprāṇa -

Adverb -apetaprāṇam -apetaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria