Declension table of ?apañcayajña

Deva

NeuterSingularDualPlural
Nominativeapañcayajñam apañcayajñe apañcayajñāni
Vocativeapañcayajña apañcayajñe apañcayajñāni
Accusativeapañcayajñam apañcayajñe apañcayajñāni
Instrumentalapañcayajñena apañcayajñābhyām apañcayajñaiḥ
Dativeapañcayajñāya apañcayajñābhyām apañcayajñebhyaḥ
Ablativeapañcayajñāt apañcayajñābhyām apañcayajñebhyaḥ
Genitiveapañcayajñasya apañcayajñayoḥ apañcayajñānām
Locativeapañcayajñe apañcayajñayoḥ apañcayajñeṣu

Compound apañcayajña -

Adverb -apañcayajñam -apañcayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria