Declension table of ?apaśuṣka

Deva

NeuterSingularDualPlural
Nominativeapaśuṣkam apaśuṣke apaśuṣkāṇi
Vocativeapaśuṣka apaśuṣke apaśuṣkāṇi
Accusativeapaśuṣkam apaśuṣke apaśuṣkāṇi
Instrumentalapaśuṣkeṇa apaśuṣkābhyām apaśuṣkaiḥ
Dativeapaśuṣkāya apaśuṣkābhyām apaśuṣkebhyaḥ
Ablativeapaśuṣkāt apaśuṣkābhyām apaśuṣkebhyaḥ
Genitiveapaśuṣkasya apaśuṣkayoḥ apaśuṣkāṇām
Locativeapaśuṣke apaśuṣkayoḥ apaśuṣkeṣu

Compound apaśuṣka -

Adverb -apaśuṣkam -apaśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria