Declension table of ?apaśīla

Deva

MasculineSingularDualPlural
Nominativeapaśīlaḥ apaśīlau apaśīlāḥ
Vocativeapaśīla apaśīlau apaśīlāḥ
Accusativeapaśīlam apaśīlau apaśīlān
Instrumentalapaśīlena apaśīlābhyām apaśīlaiḥ apaśīlebhiḥ
Dativeapaśīlāya apaśīlābhyām apaśīlebhyaḥ
Ablativeapaśīlāt apaśīlābhyām apaśīlebhyaḥ
Genitiveapaśīlasya apaśīlayoḥ apaśīlānām
Locativeapaśīle apaśīlayoḥ apaśīleṣu

Compound apaśīla -

Adverb -apaśīlam -apaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria