Declension table of ?apaśaṅka

Deva

MasculineSingularDualPlural
Nominativeapaśaṅkaḥ apaśaṅkau apaśaṅkāḥ
Vocativeapaśaṅka apaśaṅkau apaśaṅkāḥ
Accusativeapaśaṅkam apaśaṅkau apaśaṅkān
Instrumentalapaśaṅkena apaśaṅkābhyām apaśaṅkaiḥ apaśaṅkebhiḥ
Dativeapaśaṅkāya apaśaṅkābhyām apaśaṅkebhyaḥ
Ablativeapaśaṅkāt apaśaṅkābhyām apaśaṅkebhyaḥ
Genitiveapaśaṅkasya apaśaṅkayoḥ apaśaṅkānām
Locativeapaśaṅke apaśaṅkayoḥ apaśaṅkeṣu

Compound apaśaṅka -

Adverb -apaśaṅkam -apaśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria