Declension table of ?apayaśaskara

Deva

NeuterSingularDualPlural
Nominativeapayaśaskaram apayaśaskare apayaśaskarāṇi
Vocativeapayaśaskara apayaśaskare apayaśaskarāṇi
Accusativeapayaśaskaram apayaśaskare apayaśaskarāṇi
Instrumentalapayaśaskareṇa apayaśaskarābhyām apayaśaskaraiḥ
Dativeapayaśaskarāya apayaśaskarābhyām apayaśaskarebhyaḥ
Ablativeapayaśaskarāt apayaśaskarābhyām apayaśaskarebhyaḥ
Genitiveapayaśaskarasya apayaśaskarayoḥ apayaśaskarāṇām
Locativeapayaśaskare apayaśaskarayoḥ apayaśaskareṣu

Compound apayaśaskara -

Adverb -apayaśaskaram -apayaśaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria