Declension table of ?apayāta

Deva

NeuterSingularDualPlural
Nominativeapayātam apayāte apayātāni
Vocativeapayāta apayāte apayātāni
Accusativeapayātam apayāte apayātāni
Instrumentalapayātena apayātābhyām apayātaiḥ
Dativeapayātāya apayātābhyām apayātebhyaḥ
Ablativeapayātāt apayātābhyām apayātebhyaḥ
Genitiveapayātasya apayātayoḥ apayātānām
Locativeapayāte apayātayoḥ apayāteṣu

Compound apayāta -

Adverb -apayātam -apayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria