Declension table of ?apavyayamānā

Deva

FeminineSingularDualPlural
Nominativeapavyayamānā apavyayamāne apavyayamānāḥ
Vocativeapavyayamāne apavyayamāne apavyayamānāḥ
Accusativeapavyayamānām apavyayamāne apavyayamānāḥ
Instrumentalapavyayamānayā apavyayamānābhyām apavyayamānābhiḥ
Dativeapavyayamānāyai apavyayamānābhyām apavyayamānābhyaḥ
Ablativeapavyayamānāyāḥ apavyayamānābhyām apavyayamānābhyaḥ
Genitiveapavyayamānāyāḥ apavyayamānayoḥ apavyayamānānām
Locativeapavyayamānāyām apavyayamānayoḥ apavyayamānāsu

Adverb -apavyayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria