Declension table of ?apavyaya

Deva

MasculineSingularDualPlural
Nominativeapavyayaḥ apavyayau apavyayāḥ
Vocativeapavyaya apavyayau apavyayāḥ
Accusativeapavyayam apavyayau apavyayān
Instrumentalapavyayena apavyayābhyām apavyayaiḥ apavyayebhiḥ
Dativeapavyayāya apavyayābhyām apavyayebhyaḥ
Ablativeapavyayāt apavyayābhyām apavyayebhyaḥ
Genitiveapavyayasya apavyayayoḥ apavyayānām
Locativeapavyaye apavyayayoḥ apavyayeṣu

Compound apavyaya -

Adverb -apavyayam -apavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria