Declension table of ?apavyāhāra

Deva

MasculineSingularDualPlural
Nominativeapavyāhāraḥ apavyāhārau apavyāhārāḥ
Vocativeapavyāhāra apavyāhārau apavyāhārāḥ
Accusativeapavyāhāram apavyāhārau apavyāhārān
Instrumentalapavyāhāreṇa apavyāhārābhyām apavyāhāraiḥ apavyāhārebhiḥ
Dativeapavyāhārāya apavyāhārābhyām apavyāhārebhyaḥ
Ablativeapavyāhārāt apavyāhārābhyām apavyāhārebhyaḥ
Genitiveapavyāhārasya apavyāhārayoḥ apavyāhārāṇām
Locativeapavyāhāre apavyāhārayoḥ apavyāhāreṣu

Compound apavyāhāra -

Adverb -apavyāhāram -apavyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria